We belong to the unbroken teaching tradition of Advaita Vedanta tracing back to the Lord himself
and preserved through eternity by an illustrious line of teachers including Bhagawan Vyasa and
Adi Sankaracharya. As it is brought out in the following verses -

नारायणं पद्मभुवं वसिष्ठं शक्तिं च तत्पुत्रपराशरं च
व्यासं शुकं गौडपदं महान्तं गोविन्दयोगीन्द्रम् अथास्य शिष्यम् ।
श्री शङ्कराचार्यम् अथास्य पद्मपादं च हस्तामलकं च शिष्यम्
तम् तोटकम् वार्त्तिककारमन्यान् अस्मद् गुरून् सन्ततमानतोस्मि ॥

nārāyaṇaṁ padmabhuvaṁ vasiṣṭhaṁ śaktiṁ ca tatputraparāśaraṁ ca
vyāsaṁ śukaṁ gauḍapadaṁ mahāntaṁ govindayogīndram athāsya śiṣyam ।
śrī śaṅkarācāryam athāsya padmapādaṁ ca hastāmalakaṁ ca śiṣyam।
tam toṭakam vārttikakāramanyān asmad gurūn santatamānatosmi ॥

सदाशिवसमारम्भाम् शङ्कराचार्यमध्यमाम्।
अस्मद् आचार्यपर्यन्ताम् वन्दे गुरुपरम्पराम्॥

sadāśivasamārambhām śaṅkarācārya-madhyamām।
asmad ācāryaparyantām vande guruparamparām। ॥

These 2 verses salute the prominent teachers of advaita, starting from the Almighty through Lord Brahma,
vasiṣṭhaṁ, his son śaktiṁ, parāśara, vyāsa, śuka, gauḍapāda, govinda bhagavatpāda, śaṅkara and
his disciples padmapāda, hastāmalaka, sureśvara upto the teachers of today. We salute them all because
if not for their efforts this knowledge which is eternally relevant would not be available today. Hence we
remain ever grateful to each and everyone who has contributed to preserving this knowledge.